Translations:Bizen Ware/8/sa

From Global Knowledge Compendium of Traditional Crafts and Artisanal Techniques
Revision as of 21:27, 28 June 2025 by CompUser (talk | contribs) (Created page with "=== सामंती संरक्षण === '''मुरोमाची (१३३६–१५७३)'''' तथा '''एडो (१६०३–१८६८)''' कालखण्डेषु इकेडा-गोत्रस्य, स्थानीय-दैम्यो-इत्यस्य च संरक्षणे बिजेन्-वेयरः प्रफुल्लितः चायसमारोहेषु, पाकशालासामग्...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

सामंती संरक्षण

मुरोमाची (१३३६–१५७३)' तथा एडो (१६०३–१८६८) कालखण्डेषु इकेडा-गोत्रस्य, स्थानीय-दैम्यो-इत्यस्य च संरक्षणे बिजेन्-वेयरः प्रफुल्लितः चायसमारोहेषु, पाकशालासामग्रीषु, धार्मिकप्रयोजनेषु च अस्य बहुप्रयोगः आसीत् ।