Translations:Bizen Ware/17/sa

From Global Knowledge Compendium of Traditional Crafts and Artisanal Techniques
Revision as of 21:28, 28 June 2025 by CompUser (talk | contribs) (Created page with "{| class="विकिटेबल" ! प्रतिमानम्‌ !! वर्णनम्‌ |- . | '''गोमा''' (胡麻) || गलितपीनभस्मना निर्मिताः तिलसदृशाः बिन्दवः |- . | '''हिदासुकी''' (緋襷) || तण्डुलतृणं वेष्टयित्वा निर्मिताः रक्तभूरेण रेखाः |- . | '''बोतामोच...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
प्रतिमानम्‌ वर्णनम्‌
गोमा (胡麻) गलितपीनभस्मना निर्मिताः तिलसदृशाः बिन्दवः
हिदासुकी (緋襷) तण्डुलतृणं वेष्टयित्वा निर्मिताः रक्तभूरेण रेखाः
बोतामोचि (牡丹餅) भस्मनिरोधाय उपरि लघुचक्राणि स्थापयित्वा वृत्तचिह्नानि
योहेन (窯変) यादृच्छिकज्वाला-प्रेरितं वर्ण-परिवर्तनं प्रभावं च