Translations:Bizen Ware/24/sa

From Global Knowledge Compendium of Traditional Crafts and Artisanal Techniques
Revision as of 21:29, 28 June 2025 by CompUser (talk | contribs) (Created page with "== समकालीन अभ्यास == अद्यत्वे बिजेन् वेर् पारम्परिकैः आधुनिकैः च कुम्भकारैः उत्पाद्यते । केचन प्राचीनविधिं धारयन्ति, केचन रूपकार्ययोः प्रयोगं कुर्वन्ति । अस्मिन् प्रदेशे प्रतिशर...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

समकालीन अभ्यास

अद्यत्वे बिजेन् वेर् पारम्परिकैः आधुनिकैः च कुम्भकारैः उत्पाद्यते । केचन प्राचीनविधिं धारयन्ति, केचन रूपकार्ययोः प्रयोगं कुर्वन्ति । अस्मिन् प्रदेशे प्रतिशरदऋतौ बिजेन् कुम्भकारमहोत्सवः' भवति, यत्र सहस्राणि आगन्तुकाः, संग्राहकाः च आकर्षयन्ति ।