Translations:Bizen Ware/24/sa
From Global Knowledge Compendium of Traditional Crafts and Artisanal Techniques
समकालीन अभ्यास
अद्यत्वे बिजेन् वेर् पारम्परिकैः आधुनिकैः च कुम्भकारैः उत्पाद्यते । केचन प्राचीनविधिं धारयन्ति, केचन रूपकार्ययोः प्रयोगं कुर्वन्ति । अस्मिन् प्रदेशे प्रतिशरदऋतौ बिजेन् कुम्भकारमहोत्सवः' भवति, यत्र सहस्राणि आगन्तुकाः, संग्राहकाः च आकर्षयन्ति ।
