Translations:Hagi Ware/9/sa

From Global Knowledge Compendium of Traditional Crafts and Artisanal Techniques
Revision as of 21:32, 28 June 2025 by CompUser (talk | contribs) (Created page with "*'''मृत्तिका च ग्लेज् च:''' स्थानीयमृत्तिकायाः ​​मिश्रणात् निर्मितं हागी वेयरं प्रायः फेल्स्पार ग्लेज् इत्यनेन लेपितं भवति यत् कालान्तरेण क्रैकं कर्तुं शक्नोति। *'''रङ्गः''' सामान्यव...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
  • मृत्तिका च ग्लेज् च: स्थानीयमृत्तिकायाः ​​मिश्रणात् निर्मितं हागी वेयरं प्रायः फेल्स्पार ग्लेज् इत्यनेन लेपितं भवति यत् कालान्तरेण क्रैकं कर्तुं शक्नोति।
  • रङ्गः सामान्यवर्णाः मलाईयुक्ताः श्वेतवर्णाः, मृदुगुलाबीः च आरभ्य मृत्तिकायुक्ताः संतराणि, धूसरवर्णाः च भवन्ति ।
  • बनावट: सामान्यतया स्पर्शने मृदुः, पृष्ठभागः किञ्चित् छिद्रपूर्णः अनुभूयते ।
  • Craquelure (kan’nyū): कालान्तरे ग्लेज्-मध्ये सूक्ष्म-दरारः विकसिताः भवन्ति, येन चायः अन्तः प्रविशति, क्रमेण च पात्रस्य स्वरूपं परिवर्तयति — एषा घटना चाय-अभ्यासकानां बहुमूल्यं भवति