Translations:Hagi Ware/16/sa

From Global Knowledge Compendium of Traditional Crafts and Artisanal Techniques
Revision as of 21:33, 28 June 2025 by CompUser (talk | contribs) (Created page with "== उल्लेखनीय भट्टयः कलाकाराः च == केचन प्रसिद्धाः हागीभट्टाः अत्र सन्ति : १. *'''मत्सुमोतो भट्ठा''' *'''शिबुया भट्ठा''' *'''मिवा भट्टी''' — प्रसिद्धेन कुम्भकारेन मिवा क्युसो (क्युसेत्सु X) इत्यने...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

उल्लेखनीय भट्टयः कलाकाराः च

केचन प्रसिद्धाः हागीभट्टाः अत्र सन्ति : १.

  • मत्सुमोतो भट्ठा
  • शिबुया भट्ठा
  • मिवा भट्टी — प्रसिद्धेन कुम्भकारेन मिवा क्युसो (क्युसेत्सु X) इत्यनेन सह सम्बद्धः ।