Translations:Bizen Ware/23/sa
From Global Knowledge Compendium of Traditional Crafts and Artisanal Techniques
उल्लेखनीय भट्ठा स्थल
- इम्बे ग्राम (伊部町): बिजेन् वेयरस्य पारम्परिककेन्द्रम्; कुम्भकारोत्सवानां आतिथ्यं करोति, अनेके कार्यरताः भट्टयः च सन्ति ।
- पुराण इम्बे विद्यालय (बिजेन कुम्हार पारम्परिक तथा समकालीन कला संग्रहालय)
- कनेशिगे टोयो इत्यस्य भट्ठा: शैक्षिकप्रयोजनार्थं संरक्षितम्
