Translations:Hagi Ware/15/sa

From Global Knowledge Compendium of Traditional Crafts and Artisanal Techniques

समकालीन हागी वेयरः निरन्तरं प्रफुल्लितः अस्ति, यत्र पारम्परिकाः भट्टाः आधुनिकस्टूडियो च कार्यात्मकानां अलङ्कारिकवस्तूनाम् विस्तृतश्रेणीं उत्पादयन्ति अद्यापि बहवः कार्यशालाः मूलकुम्भकारानाम् वंशजैः चालिताः सन्ति, आधुनिकरुचिभिः अनुकूलतां प्राप्य शताब्दपुराणानां युक्तीनां संरक्षणं कुर्वन्ति ।