Translations:Bizen Ware/23/sa

From Global Knowledge Compendium of Traditional Crafts and Artisanal Techniques
Revision as of 21:29, 28 June 2025 by CompUser (talk | contribs) (Created page with "== उल्लेखनीय भट्ठा स्थल == * '''इम्बे ग्राम''' (伊部町): बिजेन् वेयरस्य पारम्परिककेन्द्रम्; कुम्भकारोत्सवानां आतिथ्यं करोति, अनेके कार्यरताः भट्टयः च सन्ति । * '''पुराण इम्बे विद्यालय''' (बिजेन...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

उल्लेखनीय भट्ठा स्थल

  • इम्बे ग्राम (伊部町): बिजेन् वेयरस्य पारम्परिककेन्द्रम्; कुम्भकारोत्सवानां आतिथ्यं करोति, अनेके कार्यरताः भट्टयः च सन्ति ।
  • पुराण इम्बे विद्यालय (बिजेन कुम्हार पारम्परिक तथा समकालीन कला संग्रहालय)
  • कनेशिगे टोयो इत्यस्य भट्ठा: शैक्षिकप्रयोजनार्थं संरक्षितम्